IndiaReply Logo Indiareply
Sign In Sign Up
  • Home
  • Popular
  • Explore
  • All
    • Loading...

Tell us about your community

i/communityname

Your community description

Info
Install our Android app to unlock all features.
i/Hinduism
Chat About

Community Information

i/hinduism

  • daddy

    •

    3 months

    A Small "Nibandhana" for the Modern Era

    From some exposure to the Smritis, I decide to make a Nibandhana that recontextualises the ancient ideals with modern values. It is a draft, but here is what I have regarding the relationship between husband and wife. The best part is I wrote in Sanskrit! # दंपत्याचरणम् 1) स्त्री अस्वतन्त्रा इति सदृशानि वाक्यानि कुलापल्लोकवाच्यताशङ्काहेतूनि अथवा स्त्रीरक्षणहेतुनि​ लोकोक्तयः च​ 2) "एषां हि विरहेण स्त्री गर्ह्ये कुर्यादुभे कुले" इति सदृशानि मनुवाक्यानि एवम् च "पिता रक्षति कौमारे" इत्यादिमनुवाक्यानि अन्यासु स्मृतीषु एतत्तुल्यानि च पुरावचनस्य प्रमाणनि    3) अतः तस्य अपेक्षायां स्त्रीनाम् पत्रिशुश्रूषणाव्रुद्धस्वतन्त्रता संभाविनी 4) अथ कथम् साध्यम् एतद् इति आचरणम् 5) अपापकरणम् अवाच्यताह्वानम् कार्यम् कुर्यात् महिला पत्याज्ञअया विना  6)पतिसम्भोधनम् एव तु अवश्यकम् पतिव्रतप्रेक्षणात् 7) पापकरत्वम् वाच्यता च ये अहिते स्तः सिष्टाचारिनाम् करुणहीनलोकमत्या अप्रणतानाम्    8) सामान्यलोकमतिमात्रात् केवलम् स्वपत्नीम् न रुणद्धि पतिः 9) नारायणभक्ता मीरबायी लोकनिन्दाम् लङ्घयित्वा यशः लेभे  10) अतः कियत् अदोषिणी सामाण्या पापपुण्यविवेकिनी वृत्तसंपन्ना पत्नी  11) यावद् अपतितो भर्ता तावत् तम् शुश्रूष्वी पतिः चापि ताम् निर्दोषीम् श्रोतुम् इच्छेत्  12) प्रमुख्यानि निर्णयानि पूर्वम् दाराभिप्रायम् शुश्रूषेतद् भर्ता 13) रामोऽपि सीताम् तेजस्विनीम शुश्रअव वनवासम् पुरा 14) पत्न्यश्रावी यथा मत्तः अश्वः प्रपातम् प्लुत्वा रथम् निकर्षति तथा सः 15) जिवे पुमान् सबन्धुस्त्रीः रक्षेत् यथावश्यकम् यथा राजा भटः वा पालयेत् नृपीम् This should not deviate too much from the Shastric ideals but not also be problematic for a modern setting. Please correct me on my grammar.
    2

© 2025 Indiareply.com. All rights reserved.

All Groups
    • Loading...
RECENT POSTS
Clear
    Loading...
New notification
Message icon
a few seconds ago

Sign in to our platform

Lost Password?
Not registered? Create account